B 71-26 Bhagavatstuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 71/26
Title: Bhagavatstuti
Dimensions: 30 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5656
Remarks:


Reel No. B 71-26 Inventory No. 9231

Title Bhagavatstuti

Author Satyajñānānanda Yati

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 12.5 cm

Folios 8

Lines per Folio 11

Foliation figures on the verso, in the lower right-hand margin under the word śiva

Place of Deposit NAK

Accession No. 5/5656

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

praṇamya śrīguruṃ bhaktyā gurūṇāṃ gurum īśvaraṃ ||

satyajñānānaṃdatīrthayatis taṃ stauti sādaraṃ || 1 ||

yo yogī śivakokade maṇivane kaṃkotame lālayan

vācāṃ kaṃ nṛsate satekam udayan sāketagopopatiḥ

jātānnādhyahi śokade kaśaraṇe svarge svakā[[yo]]ccakaiḥ

krīḍann asti na nāstikāt paramalaṃbite tamaṃnānanā || 1 ||     ||

asyārthaḥ yaḥ prasiddhaḥ tat tu samanvayād ityādinyāyena sarvavedāṃtatātparyārtho [ʼ]khaḍaḥ paramātmā neha nānāsti kiṃcana ekam evādvitīyaṃ tat tvam asītyādiśrutibhyo māyātatkāryaśūnyatvād ayogy eva sarvvasaṃbaṃdharahita itry arthaḥ (fol. 1v1–5)

End

anyaiś ca bahubhiḥ suhṛdbhiḥ kavibhiḥ śrībhagavatparatvenaiva saṃkṣepeṇa vistareṇe(!) ca vyākhyātaṃ || tasmāt sarvaguṇasaṃpannaṃ nirdoṣaṃ cedaṃ bhāgavataṃ padyaṃ jayatu ||      || (fol. 8v1–2)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīrāmakṛṣṇānaṃdatīrthapādaśiṣyaśrīsatyajñānānaṃdatīrthayativiracitā śrībhagavatstutir bh⟨a⟩[ā]gavat⟪o⟫ānāṃ ca caturmude bhūyāt ||    || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ ||❁ || ❁ || (fol. 8v2–4)

Microfilm Details

Reel No. B 71/26

Date of Filming not indicated

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 16-04-2010

Bibliography