B 71-26 Bhagavatstuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 71/26
Title: Bhagavatstuti
Dimensions: 30 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5656
Remarks:
Reel No. B 71-26 Inventory No. 9231
Title Bhagavatstuti
Author Satyajñānānanda Yati
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 12.5 cm
Folios 8
Lines per Folio 11
Foliation figures on the verso, in the lower right-hand margin under the word śiva
Place of Deposit NAK
Accession No. 5/5656
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
praṇamya śrīguruṃ bhaktyā gurūṇāṃ gurum īśvaraṃ ||
satyajñānānaṃdatīrthayatis taṃ stauti sādaraṃ || 1 ||
yo yogī śivakokade maṇivane kaṃkotame lālayan
vācāṃ kaṃ nṛsate satekam udayan sāketagopopatiḥ
jātānnādhyahi śokade kaśaraṇe svarge svakā[[yo]]ccakaiḥ
krīḍann asti na nāstikāt paramalaṃbite tamaṃnānanā || 1 || ||
asyārthaḥ yaḥ prasiddhaḥ tat tu samanvayād ityādinyāyena sarvavedāṃtatātparyārtho [ʼ]khaḍaḥ paramātmā neha nānāsti kiṃcana ekam evādvitīyaṃ tat tvam asītyādiśrutibhyo māyātatkāryaśūnyatvād ayogy eva sarvvasaṃbaṃdharahita itry arthaḥ (fol. 1v1–5)
End
anyaiś ca bahubhiḥ suhṛdbhiḥ kavibhiḥ śrībhagavatparatvenaiva saṃkṣepeṇa vistareṇe(!) ca vyākhyātaṃ || tasmāt sarvaguṇasaṃpannaṃ nirdoṣaṃ cedaṃ bhāgavataṃ padyaṃ jayatu || || (fol. 8v1–2)
Colophon
iti śrīmatparamahaṃsaparivrājakācāryaśrīrāmakṛṣṇānaṃdatīrthapādaśiṣyaśrīsatyajñānānaṃdatīrthayativiracitā śrībhagavatstutir bh⟨a⟩[ā]gavat⟪o⟫ānāṃ ca caturmude bhūyāt || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ ||❁ || ❁ || (fol. 8v2–4)
Microfilm Details
Reel No. B 71/26
Date of Filming not indicated
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 16-04-2010
Bibliography